H 396-15 Padmapurāṇa
Manuscript culture infobox
Filmed in: H 396/15
Title: Padmapurāṇa
Dimensions: 35.3 x 12.6 cm x 55 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.:
Remarks:
Reel No. H 396/15
Inventory No. 42215
Title Kriyāyogasāra
Remarks This text is assined to Padmapurāṇa
Author
Subject Purāṇa
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete
Size 35.3 x 12.6 cm
Binding Hole
Folios 55
Lines per Folio 9–10
Foliation figures in the right margin of verso side
Place of Deposit NAK
Accession No. H7204
Manuscript Features
Excerpts
Beginning
❖ oṃ namo bhagavate vāsudevāya || ||
taṃ vedaśāstraparniṣṭhitaśuddhabuddhiṃ
caramāmbaraṃ suramunīndranutaṃ kavīndraṃ
kṛṣṇatviṣaṃ kanakapiṃkajajaṭākalāpaṃ
vyāsaṃ namāi tilakaṃ munīnāṃ ||
nārāyaṇaṃ namas kṛtya … udīrayet ||
lakṣmīnāthapadāravindayugalaṃ brahmeśvarādyāmara–
śreṇinamraśirolimālam amalaṃ vandāmahe santataṃ bhaktyā yogīmanastaḍāgasuṣamāsaṃdohavarddhyuttamaṃ, gaṃgāṃbhomakarandabindunikaraṃ saṃsāraduḥkhāpahaṃ | … (fol. 1v1–4)
sūta uvāca ||
ekādā munayaḥ sarvve sarvvalokahitaiṣiṇaḥ |
suramye naimiṣāraṇye goṣṭhīṃ cakrur mmanoramāṃ || (fol. 1v6–7)
End
śrībhagavān uvāca ||
ajñāatvā bhavatā vatsa, karmedaṃ vihitaṃ dvija ||
ato mavādho(!) netavyo, mahāne pi na te mayā ||
nityaṃ tavānupālyo smi bhaktaśreṣṭhāyano bhavān ||
bhavadīyān ahaṃ manye doṣān api guṇān iva ||
hṛtāni tava vittāni sakalāny eva māyayā ||
kṛtā (!) ca baṃdhuvicchedā hṛtāś ca nava sūnavaḥ ||
nānāduḥkhaṃ pradattaṃ te mayā vatsa dine dine ||
tathāpi mayi bhaktis te vavṛdhe mahatī sadā ||
tasmāt vatsa tavānṛṇyaṃ gaṃtum icchāmi saṃprati ||
vihāya sakalāṃ bhītiṃ varaṃ vṛṇu mamāgrataḥ || ||
brāhmaṇa uvāca ||
tvayi sarvvasuraśreṣṭha mama janmani janmani ||
tiṣṭhatāṃ sudṛḍhabhaktir hare kim aparair varaiḥ || ||
vyāsa uvāca ||
śrutvā vākyam idaṃ tasya keśavaḥ praṇayoditaṃ ||
nijakaṇṭha ❁<ref>The text left incomplete and a sign inserted letter.</ref>
Microfilm Details
Reel No. H 396/15
Date of Filming 02-04-79
Exposures 56
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by BK/NK
Date 28-04-2003
<references/>