H 396-15 Padmapurāṇa

Manuscript culture infobox

Filmed in: H 396/15
Title: Padmapurāṇa
Dimensions: 35.3 x 12.6 cm x 55 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.:
Remarks:

Reel No. H 396/15

Inventory No. 42215

Title Kriyāyogasāra

Remarks This text is assined to Padmapurāṇa

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 35.3 x 12.6 cm

Binding Hole

Folios 55

Lines per Folio 9–10

Foliation figures in the right margin of verso side

Place of Deposit NAK

Accession No. H7204

Manuscript Features

Excerpts

Beginning

❖ oṃ namo bhagavate vāsudevāya ||    ||

taṃ vedaśāstraparniṣṭhitaśuddhabuddhiṃ
caramāmbaraṃ suramunīndranutaṃ kavīndraṃ
kṛṣṇatviṣaṃ kanakapiṃkajajaṭākalāpaṃ
vyāsaṃ namāi tilakaṃ munīnāṃ ||

nārāyaṇaṃ namas kṛtya … udīrayet ||
lakṣmīnāthapadāravindayugalaṃ brahmeśvarādyāmara–
śreṇinamraśirolimālam amalaṃ vandāmahe santataṃ bhaktyā yogīmanastaḍāgasuṣamāsaṃdohavarddhyuttamaṃ, gaṃgāṃbhomakarandabindunikaraṃ saṃsāraduḥkhāpahaṃ | … (fol. 1v1–4)

sūta uvāca ||

ekādā munayaḥ sarvve sarvvalokahitaiṣiṇaḥ |
suramye naimiṣāraṇye goṣṭhīṃ cakrur mmanoramāṃ || (fol. 1v6–7)

End

śrībhagavān uvāca ||

ajñāatvā bhavatā vatsa, karmedaṃ vihitaṃ dvija ||
ato mavādho(!) netavyo, mahāne pi na te mayā ||

nityaṃ tavānupālyo smi bhaktaśreṣṭhāyano bhavān ||
bhavadīyān ahaṃ manye doṣān api guṇān iva ||

hṛtāni tava vittāni sakalāny eva māyayā ||
kṛtā (!) ca baṃdhuvicchedā hṛtāś ca nava sūnavaḥ ||
nānāduḥkhaṃ pradattaṃ te mayā vatsa dine dine ||
tathāpi mayi bhaktis te vavṛdhe mahatī sadā ||

tasmāt vatsa tavānṛṇyaṃ gaṃtum icchāmi saṃprati ||
vihāya sakalāṃ bhītiṃ varaṃ vṛṇu mamāgrataḥ ||    ||

brāhmaṇa uvāca ||

tvayi sarvvasuraśreṣṭha mama janmani janmani ||
tiṣṭhatāṃ sudṛḍhabhaktir hare kim aparair varaiḥ ||    ||

vyāsa uvāca ||

śrutvā vākyam idaṃ tasya keśavaḥ praṇayoditaṃ ||
nijakaṇṭha ❁<ref>The text left incomplete and a sign inserted letter.</ref>

Microfilm Details

Reel No. H 396/15

Date of Filming 02-04-79

Exposures 56

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/NK

Date 28-04-2003


<references/>